पृष्ठम्:वादनक्षत्रमाला.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वात भूभाग कतु शाक्ष्यामह इत्यथक तुमुन्प्रत्ययाथाच पूर्वोत्तरमीमांसा कीर्षितत्वान्- इत्येवम् 'चिकीर्षया च संयोगात' इति सूत्रण पूर्वपक्षं कृत्वा, 'तद्युक्ते तु फल श्रुति: तस्मात्सर्वचिकीर्षा म्यान्' इति गुणसूत्रेण म चन्म वदिरिति सिद्धान्तयता–अङ्गेष्वपि रागत एव प्रवृत्ते: स्था. पितत्वाच । षष्ठाध्यायेऽपि : मामान्यं तचिकीर्षा हि' : ता नित्यं तचिकीर्षा हि ' इत्यादिसूत्रगतैश्विकोषशाब्दैरङ्गेषु रागतः प्रवृत्तव्यवहृतत्वाञ्च । ननु अङ्गेष्वच्छा नाम्तीनि यत् अन्व य । न फलम् गाधीनच्छया प्रवृत्त्यौचित्यान अङ्गानां प्रथमं कार्येण अन्वय: पश्चात्कार्यद्वारा फलोपकारकत्वावगतिरिति तेषु प्रथ