पृष्ठम्:वादनक्षत्रमाला.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धाधीभप्रवृत्तिनिवृत्तिसमावेशदोषस्य अनवकाशात्वात्-इत्या निषेधविषयत्वमनङ्गीकुर्वाणा: तत्संमतविधिनिषेधविरोधनि राकरणोपायमपि अनालोचयन्त: श्रयत हि--* हिरण्यशरीर ऊध्र्व स्वर्गमाति' ' न वा उवे तन्म्रियम नरिष्यामि ' इति पशु हिंसाया अहिंमात्वमिति श्रीकण्ठाचार्यसूक्तापातप्रतिपन्नमर्थ मवलम्बमाना: क्रत्वर्थसंज्ञपनं हिंसैव न भवति इत्यः ३३ पक्षतया निवेश्य श्रीकण्ठाचार्याणामाशायगनं कौमारिलोदी गितं सिद्धान्ततया परिगृह्य कक्ष्याविशेषानुषङ्गिकमांख्य प्रथमा कक्षया ।। क्रत्वर्थपशुसंज्ञपनं हिसिधातुवाच्यम , मारणत्वान् अप्रयोजकमिदमनुमानम् , क्राधादिकृतस्य शरीरावयव दाहच्छेदादे: निग्रहत्वेऽपि व्रणशान्त्यर्थं कृतस्य तस्यानुग्रहरू W पथिभि: सुगेभिर्यत्र यन्ति सुकृतो नापि दुष्कृत: तत्र त्व

3

उदा