पृष्ठम्:वादनक्षत्रमाला.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मात् क्रत्वर्थपशुमारणं न हिसि धातुवाच्यम् , क्रत्वर्थत्वात् यत्क्रत्वर्थ तन्न हिासिधातुवाच्यम— यथा प्रोक्षणम– इति गान् पूर्वोत्तरमीमांसा अथ तृताय मदीयानुमानं तावन्नाप्रयोजकम , क्रत्वर्थमारणेऽपि हि | रणस्य शत्रुमरणाद्देश्यकलक्ष्यापतितायुधक्षेपादौ मरणफल कत्वमात्रस्य कारणकारणरूपान्यथास्निद्धमाधारणम्य पङ्कपति तगवादिमरणफलकतटाकनिर्माणादौ च अतिप्रमत्क्तत्वेऽपि वेि. ठिाष्टम्य अनतिप्रमक्तत्वात् । न च क्रत्वथपशुमागणस्य हिंसात्व तदनुग्रहत्वानुपपत्ति:, त्रणशान्त्यर्थकृतदाहछेदादेः प्रवृत्तिनि मित्तानुसारण दाहछेदादिरूपत्वेऽप्यनुग्रहत्ववत्– क्रत्वर्थप न्नाप्रयोजकं मदीयमनुमानम् । त्वदीयमवानुमानमप्रयोजकम् , क्लप्तप्रवृत्तिनिमित्ताधीनस्य तत्तद्धात्वर्थत्वस्य क्रत्वर्थत्वे सत्य