पृष्ठम्:वादनक्षत्रमाला.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । विाधः कमान्तरमव विदध्यात् , अत: प्रधानभूताख्यातपर मभिप्रेत्यैव शंकरभगवत्पादै: श्रीकण्ठाचार्ये : विवरणाचार्य प्रभृतिभिश्च पुरुषार्थस्यैव सौत्रामणिबृहस्पतिसवादेः अग्-ि चयनवाजपेयादिप्रकरणान्तरेषु तत्तत्कर्माङ्गतया विधानं नत्र तत्र दृष्टान्ततया व्यवहृतम् । गुरुणा च निबन्धनटीकायाम् अग्चियनवाजपेयाङ्गयो: सौत्रामणिबृहस्पतिसवयो: कर्मा न्तरत्वं व्यवहृतवता विवरणटीकायां प्रसिद्धसौत्रामण्या दिरूपत्वमेवोक्तम् । तस्मात् मासान्निहोत्रादिषु प्रकरणा इात मामासकव्यवहार कमशान्छद घा त्वथैकान्तिकमभिमन्यमानानां नैयमिकाग्निहोत्रात मासानि होत्रं भिन्नमिति गतानुगतिकप्रसिद्धिमवलम्बमानानां च केषांचित जरन्मीमांसकानां प्रकरणान्तराधिकरणवार्तिका दिहृद्यानभिज्ञानां मतमयुक्तमेव । इति मासान्निहोत्रवादः ।। १ ।।