पृष्ठम्:वादनक्षत्रमाला.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा न्तररात् तदथभदः शङ्कयताप, साऽप्यत्र नास्त । अत एव हि प्रकरणान्तराधिकरणवार्तिक एव च संनिधाप्येत शक्तितः । भावना त्वनुपस्थानाद्विद्यमाना न वार्यते– सामानाधिकरण्येन हि सर्वाणि नामधेयानि भावनान्यत्वानन्यत्वपरीक्षावेलायां सत्यपि धात्वर्थकत्वे भा वना तावन् नीयमाना न कथंचित् प्रत्यभिज्ञाप्यते इत्युपपन्ने प्रयोजना न्यत्वम वनाभेदमात्रम् , न धात्वर्थभेद:, नाम्रा तत्प्रत्यभिज्ञानादिति ध्यायप्रमेयत्वादितेि, * प्रकणान्तरे प्रयोजनान्यत्वम ' इति सूत्रमपि भावनाभेद् एवार्थे समञ्जसम् , प्रयोजनशब्दस्य क्तम् । तस्मिन्नधिकरणे वार्तिककाराणां धात्वर्थस्यापि भेदमा श्रित्य पक्षान्तरोपन्यासस्तु भावनाभेददृढीकरणार्थ: प्रौढिवा दः । यदि नैयमिकाग्निहोत्रस्य विहितस्य पुनर्विधानमत्र न संभ वति, तदा विधेयगुणवाच्युपपदाश्रवणेन गुणसंक्रान्तिरराहेि.