पृष्ठम्:वादनक्षत्रमाला.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवृत्तिनिमित्तसत्त्वमवगन्तव्यमिति अस्फुटशक्तिकत्वाभिप्रा याया गौणत्वोत्क्तः भाष्यादिद्रष्टाया: गौणत्वात् । । प्रत्यक्षा द्रणसंयोगात् क्रियाभिधानं स्यात् तदभावेऽप्रसिद्धं स्यात् इति * उत्तं क्रियाभिधानम्' इत्यधिकरणगुणसूत्रेणैव तथा भिप्रायम्य स्फुटीकरणात् । किंच * तथावभृथः सोमात् इति साप्तमिकाधिकरणे वरुणप्रघासेषु विधीयमानोऽवभृथ इति अवभृथशब्दस्य प्रथमान्तत्वेनावसीयते । वारुणप्रघासिके अवभृथनामकर्मणि सौमिकावभृथात् धर्मग्रहणम्- इत्यर्थ विवक्षायां हि अवभृथशब्दे पञ्चम्या भाव्यम् । एवमपि त्वव्यवहारः, तस्याभिप्राय: कथंचिदित्थमेव वर्णनीय: । ननु गावामयनिकज्योतिरादीनां वारुणप्रघासिकावभृथस्य च प्र सिद्धाभेदोऽस्तु नाम यज्यश्रवणात्, इह मासान्निहोत्रमा सदर्शपूर्णमासादिषु जुहोतियजतिश्रवणे सति कथमभेद स्यादिति चेत् न, प्रकरणान्तरगतस्याप्याख्यातस्य धात्वर्थ भेदादावौदासीन्यस्य व्यवस्थापितत्वेन नाम्रा प्राप्यमाणस्य प्रसिद्धाभेदस्यानिवारणात् । * भिद्यते भावनामात्रं धात्वर्थो नायाजश्रुत: इत्यस्य अय भाव:-याजश्रवण हि प्रकरणा