पृष्ठम्:वादनक्षत्रमाला.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न चाविहितमङ्ग भवति' इति । यत्तु गावामयनिकज्यो तिरादिदृष्टान्तासिद्धिवचनम् अभिप्रायानवबोधविलासितामिति वचनम् , तदेव वार्तिकग्रन्थानवबोधविलसितम्, वार्तिके ि

  • भिद्यते भावनामात्रं धात्वथ नायजिश्रते: ' इति गावामय

निकज्योतिरादिषु एकाहज्योतिरादिभ्यो वारुणप्रघासिकाव पूवात्तरमामासा थकृतभद इत्ययमव पक्ष: पारमाथकत्वन्नापन्यस्त । न तत्र प्रौढिवादाश्रयणं युक्तम् । दशमसप्तमाधिकरणयोरतिदेश वचनं तु भावनाभेदादुपपद्यते । अपूर्वभावनया खलु इतिक र्तव्यतान्वयः न धात्वर्थेन । एवमेव मास्मान्निहोत्रदर्शपूर्णमा सादिषु नैयमिकाग्निहोत्रदर्शपूर्णमासादिभ्यो धर्मातिदेशमम उत्तं क्रियाभिधानं तच्छतावन्यत्र विधिप्रदेश थनमाप स्यात् अतिदेशवचनस्य भावनाभेदेनोपपत्तावपि धात्वर्थाभेदे अग्निहोत्रादिनाम्नां मासाग्निहोत्रादिषु गौणत्वोक्तः नोपपत्ति नाम्नां धात्वर्थगोचरत्वादिति शङ्कयम ; नित्याग्निहोत्रादिः ष्विव मामाग्रिहोत्रादिषु प्राकरणिकदेवताभिधानादिभिः अ मिहोत्रादिनाम्नां प्रवृत्तिनिमित्ताभिव्यक्तिनास्ति, किंतु नैय मिकान्निहोत्राद्यभेदानुसंधानेन तद्धर्मातिदेशानुसंधानेन च