पृष्ठम्:वादनक्षत्रमाला.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । बोधनम् । ततश्च यथा- * रक्त: पटो भवति ' इत्यत्र प्रत्य पट यथा दात्र पुराडाशमष्टाकपाल निवपत् इत्यभ्युदयाष्ट्वाक्य म न्त्रवर्णप्रसिद्धदातृत्वगुणविशिष्टाभेदवति अम्रौ दातृपदसमा व[ ङ्गत्वकल्पनासिद्धिप्रसङ्गात् । न्धमात्रं वाक्येन बोध्यते, तत्र उभयत्रापि प्रत्यभिज्ञानांशे ऽनुवादरूपत्वात् न वाक्यभेद:– तथा अत्रापि नैयमि काग्निहोत्रप्रकरणगतोत्पत्तिवाक्यादिप्रसिद्धाग्निहोत्रनामविशि ष्टाभेद्वति होमे नामसमानाधिकरणेन धातुना प्रत्यभिज्ञाप्य अन्य अत वाक्यभेदशङ्का प्रसरं लभते । न च तथापि गृहमेधीयवा ज्यत इति समर्थनमनुपपन्नम्, तस्य आज्यभागप्रत्यभिज्ञा पनमात्रपरत्वोपपत्तेरिति वाच्यम् ; विध्यभावे समीहितसाध नत्वाप्रतीत्या समीहितविशेषाकाङ्कविरहेण अन्योन्याकाङ्का एवाहुराचार्या:-