पृष्ठम्:वादनक्षत्रमाला.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मानन्दवैषयिकानन्दाभेद समर्थनवादः ॥ यथा प्रपञ्चे भासमाना सत्ता चेदानन्दरूपा ब्रह्मशक्तः एव संसारिषु भासमानो वैषयिकानन्देऽपि सैवेति प्रसा- धनय कथान्तर प्रस्तूयत - सांसारिकानन्दो ब्रह्मानन्दात् न भिद्यते, आनन्दत्वत् , स एको ब्रह्मण आनन्दः’ इति श्रुतानन्दवत् ; अभेदेऽपि अवच्छेदकभेदेन पक्षदृष्टान्तभावः इत प्रथम कक्ष्य । अथ iढ़तेया बाधितमिदमनुमानम् , मानुषादिप्राजापत्यान्तात् सांसा- रिकमहानन्दात् उत्कृष्टो हि निरतिशयो ब्रह्मानन्दः श्रयते ; तेन कथमत्यन्तापकृष्टस्य क्रिमिकीटाद्यानन्दस्यापि अभेदो यु- ज्यते ; तस्मात् सांसारिकानन्दः ब्रह्मानन्दात् भिद्यते, अप कृष्टत्वात् , तारध्वन्यपकृष्टमन्द्रध्वनिवत् इति । अथ तृतीया - न बाधत मदनुमानम् , एकत्राप आंभव्यक्कतारतम्यन