पृष्ठम्:वादनक्षत्रमाला.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ३६५ अनियमाधिकरणादिषु निर्विशेषब्रह्मविद्यायामर्चिरादिमार्गे प्रतिषिद्धवतः परमसिद्धान्तः ; न च ब्रह्मशक्तिः सत्तेति परि भाष कृता, तस्याः प्रपद्यधर्मत्वनेषधमत्रेण प्रपञ्चस्य ब ध्यत्वं कथ सिध्येत् इति शङ्कनीयम् , नित्यत्वप्रामाण्यादेरनि K A K त्यत्वप्रमण्यदावंरधत्ववत् ब्रह्मसत्ताया बध्यत्ववरधत्व मेिष्यत इतेि नित्यत्वव्यतिरकणानित्यत्ववत् तव्द्यतरंकण बा ध्यत्वसिद्धेरप्रत्यूहत्वात्; न चैवं सति गन्धरसादिकमपि घटा- दिषु प्राकृतं न सिध्येत् इति शङ्कनीयम् ; ब्रह्मणि हि हे निदॉषे सुरभिरेव गन्धः हृद्य एव रसः ; स च तस्य दिव्यनित्यविग्रहे; अत एव पयर्कवेद्यायाम् अचरदमार्गेण ब्रह्मलोकं गतस्य दिव्यविग्रहसंनिकर्ष प्राप्तस्यैव ब्रह्मगन्धरससक्रन्तिभाजनता भूयत--‘ त ब्रह्मगन्धः प्रविशतं त ब्रह्मरस: श्रीवशात’ इते ; तस्मात् प्रागुक्तरीत्या त्वदनुमानमप्रयोजकम् , मदनुमनं ना प्रयोजकमिति ब्रह्मसत्तयैव प्रपञ्चसन्निति प्रतीयते न स्वसत्त येति सिद्धम्; एवं च शुक्तिरजतस्वाप्रपदथेजातवत् वियदादि प्रपञ्चस्यापि बाध्यत्वसिद्धिः अखण्डाद्वितीयब्रह्मभावपरममु- क्त्युपयोगिनी अव्याहता ;‘ न विलक्षणत्वात्’ इत्यधिकरणन्या- येन सत्यमिथ्यावस्तुनोरपि उपादानोपादेयभावोपपत्ते: इति । । इति प्रपञ्श्वसत्तानिराकरणवादः ॥ २६ ॥