पृष्ठम्:वादनक्षत्रमाला.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ पूर्वोत्तरमीमांसा चक्षुषत्वादप न रूपं द्रव्यचक्षुषत्वं प्रयोजकम् ; संप्रतप तं च ब्रह्मशक्तेः स्फुरणरूपेण चाक्षुषत्वम् ; घटः स्फुरति इत्या दिप्रत्ययो हि सविता स्फुरति भाति प्रकाशत इत्यादिप्रत्य यवत् स्फुरणवैशिष्टपविषयः; तच्च स्फुरण चैतन्यरूपा ब्रह्म शक्तिः इत्यव युक्तम् ; अत एव श्रुति: - “ तस्य भासा सवमदं वेभात’ इति ; ब्रह्मसत्तय घटादंरूपण रूपव वाभ्युपगमेऽपि नातिप्रसङ्गः, घटाद्यवच्छेदेन हि तस्या रूपवत्त्वम् ; अभेदेऽपि सन् घट इत्यादिविशेषणविशेष्यभा- व उपपद्यते इदानीमभिजिन्मुहूर्तः इत्यादावभेदेऽपि तथा- त्वदशनात् ; अथव प्रपद्ये ब्रह्मसत्तानुवेधो नम सव पादानभूतसत्ताधिष्ठानभूतब्रह्मतादात्म्यानुभवः; अतः सन् K A घटः इत्यादिप्रत्ययः सदयंश सत्तविशेष्ठब्रह्मविषयकः इति न काचिदनुपपत्तः अत एव भाष्यम् --- * सचंद्रपण शिवन यदि न व्याप्तं जगत् , तद सत्तस्फूiतया विनाकृतं कथमस्त स्फुरति इति च दृश्येत ; अतो मृदा घटादिकमव कारणन शिवन कायमेद व्याप्तम्’ इति ; अनन भाष्यण वस्तुतः प्रपञ्चः सन्न भवति किंतु बाध्यः इति दर्शितम् ; इत्थमेव iहे भाष्यकारस्य उपासनामार्गनिरूपणतात्पर्येण । तत्र विनेयानां रुच्युत्पदनाथे सर्वत्र शुद्धहृत प्रच्छादितवतोऽपि