पृष्ठम्:वादनक्षत्रमाला.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ३ ६३ स्यादिति वाच्यम् , ऊध्वधरदेशयोः इह पक्षी इह नेति प्रतीतावाधारत्वव्यवस्थायां तद्वेदाभावात्; निबिडमूर्तद्रव्या- भावो वा इहप्रत्ययवेद्यो देशोऽस्तु ; आकाशाङ्गीकारे ऽपि हि तदभावोऽपेक्षितः, अन्यथा कुड्याद्यावरणेऽपि अप्रतिघात पक्षसंचरापत्तेः; न च यत्र कुड्याद्यावरणम् , तत्र आ काशो नास्तीति शक्यं वक्तुम् , तस्य असर्वगतत्वप्रसङ्गात् ; आवरणापायेऽपि आकाशभावप्रसङ्गाच्च ; न हि आकाशस्तत्र पूर्वमसन् आवरणाभावे समुत्पद्यते इति चेत् , उच्यते. अस्यालोकातिरिक्तः प्रागादिदेशरूप आकाशः, प्राग्भागे । चन्द्रलकः समुन्मषत प्रत्यग्भागे तमोऽनुवर्तते इत्यादि- प्रतीतेषु आलकादेरपे आधारत्वेन प्रागादेदेशरूपस्याका शस्य प्रतिभासत्; आकाशस्येव सूर्यगस्याद्यवच्छेदभेदेन प्रा- गादिदेशत्वाङ्गीकारात् ; एतन आकाशे प्रदेशभेदर्थम् आलो कावयवापेक्षणमावश्यकमित्यपि शङ्का निरस्ताक्लसैः प्राग- , द्युपाधिभिः तदवच्छेदोपपत्तेः निबिडमूर्तद्रव्याभावरूपोऽव- काश इदप्रत्ययवद्यः इत्यपि न युक्तम्, इह प्राग्भागेऽवका शोऽस्ति, न प्रत्यग्भग भुजनानाबड-इत्यादिव्यवहारदर्शनेन प्रागादिदेशस्य ततोऽपि व्यतिरेकावसायात् ; इदानीं घटः अयं घटः इत्यादिप्रतीतिषु नियमेन स्फुरत: कालस्य ।

  • + K +