पृष्ठम्:वादनक्षत्रमाला.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ पूर्वोत्तरमीमांसा- ब्रह्मशक्तिरूपस्फुरणवत्वार्थकम् ; घटादिरूपेण ब्रह्मासत्ता रूपिणीत्येतदपि अयुक्तम्, तथा च सति इन्द्रियेष्वपि सत्ता यश्चाक्षुषत्वप्रसङ्गात् ; अभेदसंबन्धानुगमक्तीपे अयुक्ता, तेन हि सुवर्ण कुण्डलमितिवत् घटः सत्ता इत्येव अनुभवः स्यात् , मम तु सत्तायामपि सत्तैकार्थसमवायोऽस्ति ; अत एव अभेदेऽपि सामानाधिकरण्यरूपा व्याप्तिरभ्युपयतं ; त स्मात् घटदसत्तयैव तषु सव्यवहरनेिवाहः कायेःन ब्रह्म सत्तयेति-यथा घटगन्धेनैव घटो गन्धवानित्यादिव्यवहार निर्वाहः कार्यः, न तु ‘सवकम सर्वकामः सवगन्धः सवे रसः' इति श्रुतिप्रतिपन्नब्रह्मगन्धेनेति नाप्रयोजकं मदनु मनम् , त्वदनुमानमवाप्रयाजकमते ।। अथाष्टमं द्रव्यचक्षुषतायामुतरूप न प्रयाजकम् ; इह पक्ष इह न-इत्यादिप्रत्यक्षे इहप्रत्ययवेद्यदेशत्वेन नीरूपयपि आकाशय चक्षुषत्वात्; नन्वस्तु आलक: इहप्रत्ययवद्यदेशः , आका शस्य तथात्वाङ्गीकारेऽपि तस्य पक्ष्याधरस्वनाधारत्वव्यव- स्थार्थम् आलोक उपासनीयःनिरवयवस्य आकाशस्य स्वा. वयवभेदेनावच्छेदसंभवेन आलोकावयवभेदैरेवावच्छेदभेद- स्य वक्तव्यस्त्वात्; न च । तत्तदधःक्षतेभागभदऽवच्छेदकः