पृष्ठम्:वादनक्षत्रमाला.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमल । ३६१ गात् ; अत: संबन्धाननुगमेऽपि जातिसत्तयैव प्रपञ्चे सव्य वहारो निर्वोढव्यः, तवापि ब्रह्मणि सद्यवहारः ताद्धम्र्येण जगांते उपदन|नुवेधन सत्तया भेदेनेति संबन्धाननुगमस्य अङ्गीकर्तव्यत्वात् ; तस्मात् मदनुमानं नाप्रयोजकम् ; किंतु • | त्वदनुमनमवति । अथ षष्ठ नीरूपापि ब्रह्मसत्त प्रपञ्चसत्तावत् चक्षुषी भवतुमहे- iत ; नरूपद्रव्यं न चक्षुषमेत्यतन् अभयाजकम् , घटः स्फुर तोति स्फुरणरूपयास्तस्या: चक्षुषत्वदृष्टी ; न च सत्ताया नीरूपवमपि, उपादानोपादेययो: अभज्ञतया घटरूपणपे तस्या रूपवत्वत् ; अत एव जातसत्तयेव ब्रह्म सत्तया स-. द्यवहारनिवहे संबन्धाननुगमऽप नास्ति, ब्रह्मणा धर्मणा उपदयन प्रपञ्चन चाभिन्नाय ब्रह्मसत्तयः सवेत्राभेद- संबन्ध एव सद्यवहरनिवहक इत्युपपत्तेः तस्मात् त्वदनु- मानमेव अप्रयोजकम्; मदनुमानं नाप्रयोजकमिति । अथ सप्तमं कक्ष्या-- नीरूपद्रव्यं न चक्षुषम् ( इत्येतन्नाप्रयोजकम् , द्रव्यचक्षु- षतायां महत्त्वसमानाधिकरणोद्भतरूपस्य प्रयोजकत्वेन क्लप्त- त्वत् ; घटः स्फुरतीत्येतत् घटवृत्यनुभवविषयार्थकम् , न तु