पृष्ठम्:वादनक्षत्रमाला.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० पूर्वोत्तरमीमांसा- जकम्, सत्तायाः सन्मात्रवृत्तित्वेऽपि घटादिवृत्तित्वोपपत्तेः तेषामपि सत्त्वे बाधकाभावात् इति । अथ चतुथा. घटधर्मः सत्ता स्वरूपसत्त व स्यात् , जVतेसत्त वा ; नाद्यःस्वरूपस्य तद्धर्मत्वानुपपत्तेः; नापि द्वितीयःसामान्या- दिषु सत्ताजातिरहितेषु ताद्धम्र्येण सव्यबहानिर्वाह ; घ. टादिषु ताद्धर्येण सामान्यादिषु तदेकार्थसमवायादिसंबन्धा- न्तरेण इत्यभ्युपगमे अननुगमात्; तस्मात सवनुगतय ब्रह्मसत्तयैव प्रपद्यनुगतसव्यवहारो निवढव्यः, स्वरूपस- ताया इव ब्रह्मसत्तयां प्रपद्यनुगतसखीवहरनेवाहकत्व बाधकाभावात्; एवं ब्रह्मसत्तयैव सवत्र सद्यवहरनिर्वाहे तरय प्रपद्यधर्मत्वप्रसाधनम अप्रयोजकमेव ; मदनुमानं नाप्रयजकम , घटधर्मसत्तभ्युपगमेऽपि तया सद्यवहारा ९ = नेिवोहण घटः सन्नते प्रतीतो भासमान सत्ता ब्रह्मसत्तेव इत्यभ्युपगन्तव्यत्वात् इति ।। अथ पञ्चमी कक्ष्या घट:सन्नते व्यवहारवेषयसत्तया ब्रह्मसत्तरूपत्वं ब धक नास्ति इत्येतदसिद्धम् , सर्वोपादानत्रहाशक्तिरूपा । सा द्रव्यमते त्वयाङ्ककृतत्वेन नीरूपद्रव्यय चक्षुषत्वाय