पृष्ठम्:वादनक्षत्रमाला.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३५७ २ इत्यनुभवोऽस्ति ; अस्ति च स्वप्ने मनुष्यपशुपक्षिवृक्षाद्यनेक- रूपस्य एकस्यैवावयविनोऽनुभवः; न च तत्र असंनिहितं । शशभृङ्गदेकं भ्रमविषय इति वक्तुं शक्यमिति अगत्या दोषात् प्रातिभासिकस्यैव तस्योत्पत्तिरङ्गीकरणीया; एवं तत्र दोषस्य प्रातिभासिकाविषयोत्पत्तिकारणत्वक्प्तौ तेनैव रजत भ्रमेऽपि विषयांत्पत्तेरङ्गकरणं युक्तम् ; एवं च भ्रमवेषयाणाम् इदंतया अनुभवः स्वारस्यं प्रापितो भवति ; चैत्रादिव्यक्ति विशेषभ्रमेण अप्रसिद्धचैत्राद्युद्देश्यकप्रवृत्तिस्तु तन्निष्ठचैत्र- त्वादेः प्रतिभासेकांवेषयेऽपे फुरणात् उपपद्यत ; अस्त iहे चैत्रशरीरे चैत्रत्वं तदाकृतिविशेषव्यङ्गथम् ; तत्प्राति भासिकचैत्रशरीरेऽपि व्यञ्जकसत्वेन अभिव्यक्तं स्फु रति प्रसिद्धचैत्रोद्देश्यकप्रवृत्तौ

तत्स्फुरणमत्र तन्त्रम् ;

इष्टतावच्छेदकज्ञानादेव प्रवृत्त्युपपत्ते: ; रजतव्यक्तिविशे- R घवषयप्रत्याभज्ञाश्रमंण तदर्थप्रवृत्तिरप प्रातिभासेि करजत स्यैव शुक्तौ विशेषवैशिष्टयेन स्फुरणादुपपद्यत ; सत्यरजतान्तः रविषये तदिदं रजतम् इति प्रत्यभिज्ञाश्रमे हि पुरोवर्तिन्येव रजते तत्तावैशिष्टयस्फुरणमङ्गीकर्तव्यम् ; तत् प्रातिभासिकरं- जतेsपि अस्तु; सा तत्त तवासंनिहित, मम रजतेन सह तद्भिशेषणभावेन उत्पनेति विशेषःपुरोदेशे प्रयप्ररज

तत्