पृष्ठम्:वादनक्षत्रमाला.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ पूर्वोत्तरमीमांसा प्रवृत्तं प्रातिभासिकरजतज्ञानाद् उपपद्यते ; तस्मात् त्वद नुमानमेव बाधतविषयम् इति । अथ त्रयोदशी– शुक्तावतिप्रसक्त चकचक्यसामन्य न रजततादात्स्यव च्छेदकम् ; शुक्तिचाकचक्ये रजतवृत्तिश्चाकचक्यविशेषतादा- त्यश्रमेण अवच्छेदकत्वज्ञानपपादनं रजतचकचक्यवेश षस्यापे देशान्तरगतस्य भानानुपपत्तस्तुल्य; तथा नलं ज A लमतं भ्रमस्थल प्राक् जलस्य नलेमावच्छेदकवत्त्वन ज्ञानं नास्ति, रूपं विना केवलजलाप्रतीते: ; नीलिमावच्छेदकत्वेन शङ्कनीयस्य कस्यचिदभवाच्च ; प्रागदृष्टोरगस्य ऐन्द्रजालि- कप्रदशेतरगभ्रमं मण्डूकवसजनदषजन्यवशोरगभ्रमं च उरगतादत्म्यावच्छेदकवत्वेन अधिष्ठानस्य ज्ञानं नास्ति , तदवच्छेदकस्य प्रागविज्ञातत्वात् ; एव संनिकर्षस्येव नेराल कदेशान्तरस्थितवस्तुभ्रमे विषयालोकसंयोगस्याभावादपि । न देशान्तरस्थस्य भ्रमविषयत्वमुपपद्यते ; अपि च प्रतार- कवाक्यात्-- शशस्य शृङ्गमस्ति, तदेवंलक्षणमरण्ये पति तमन्विष्य लब्धु शक्यम् ; तन च इद प्रयोजनं भवते— इत्येवंरूपात् अवाप्तमहस्य तथैवारण्यं गत्वा तदन्वेषमाण स्य यथोक्कचिह्नयुक्तकाष्ठ४ङ्गान्तरादिदर्शने शशष्टङ्गमिदम्