पृष्ठम्:वादनक्षत्रमाला.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३५५ • प्रत्यक्षमस्ति ; न च शुक्तिरजतस्य पूर्वमनुभवोऽस्ति ; अतो न तत्र तज्ज्ञानं संनिकर्षः इति युज्यत ; यदि यदवच्छेदेन यत्पूर्व- मवगतम् , तद्वत्त्वेन, ज्ञाते तज्ज्ञानं संनिकर्षः चन्दनवावच्छे. दन प्राक् सरभं गृहीतवतः तद्वत्वेन ज्ञाते चन्दनखण्डान्त रेsपेि सुरभे चन्दनमेते प्रत्यक्षम इष्टमेत्युच्यत, तदाप प्रकृते ज्ञानस्य संनकषेवं न युज्यते ; रजततादात्म्यावच्छे दकत्वेन गृहीतस्य कस्यचित् शुक्तावदर्शनात् ; तस्मात् प्रागु- क्तरीत्या त्वदनुमानमेव बाधितविषयमिति । । अथ द्वादश-- = A रजततादात्म्यवच्छेदकत्वन रजतं गृहीतं चाकचक्यं शुक्ल रजतश्रमात्पूर्वं गृह्यते, सादृश्यज्ञानस्य तद्धेतुत्वखप्रतपत्तः , अतऽत्र ज्ञानस्य सनकषेव युज्यत ; अत देशान्तरस्थरजत भने क्ळ्प्तकारणसद्भावात् रजतान्तरोत्पत्तौ तदभावाच अ- संनिहितभानमेवाङ्गीकृत्य तत्र शुक्तीदमंशतादभ्यस्फुरणात् इदं रजतमिति व्यवहारः इत्युपपादनीयम् , अन्यथा चैत्रा दिव्यक्तिविशेषभ्रमस्थले तदेवेदं रजतमिति व्यक्तिविशेषप्रय भिज्ञाश्रमस्थले च का गतिः ; न हि रजतस्रामान्यर्थिप्र वृत्तिः प्रातिभासिकरजतज्ञानादिव प्रसिद्धचैत्रोदेश्यकप्रवृत्तिः प्रातिभासिकचैत्रज्ञानात् नष्टान्विष्यमाणस्वकीयरजतोद्देश्यक