पृष्ठम्:वादनक्षत्रमाला.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ पूवत्तरमीमांस ज्ञान न सनकषेः इति तावद्युक्तम् , सुगंभ चन्दनम् इत्यादिप्रत्यक्षस्थले तस्य संनिकर्षत्वलनेः, तथैवात्रापि ज्ञा नस्य संनिकर्षत्वसंभवत् ; न च तथा सते संशयोत्तरभ्रम स्थल इव भ्रमरूपवद्यनुमितिस्थलेऽपि प्रत्यक्षोदयप्रसङ्गः तत्र प्रत्यक्षभ्रमप्रयोजकदोषविशेषाभावात्; तदभवश्च तत्र । वहिं पश्यामीति अनुव्यवसायाभावात् वह्निमनुमिनोमि इत्येवनुव्यवसायदशेनाच कल्प्यत ; आरप सुखांत नमेत नुसरणम् , न तु निमित्तमस्तीत्यारोपः इति हि न्यायविदः ; एवं च दोषसहकृतालुकेकप्रत्यक्षसमग्रयपक्षया समन विषयेऽपि अनुमितिसामग्री बलवतीति फलबळान् कल्प्यते ; तस्मादिह ज्ञानस्य संनिकर्षत्वाभ्युपगतौ न कश्चिदोष इति त्वदनुमानमेव बाधितविषयम् , न तु मदनुमानम् ~ इति ।। अथैकादशी कक्ष्या- क्वचिदपि ज्ञानं न संनिकर्षः इति न प्रत्याख्यायते, किंतु वह्नयनुमितिस्थळ इव रजतभ्रमस्थलेऽपि ज्ञानं सन ९ कष भवेतू नाहेति इत्यतावदुच्यते ; यत्र चन्दनखण्ड पूर्वी सौरभमवगतम् , तत्रैव हि स्मृत्युपनीतसौरभविषयं सुरभि चन्दनमिति प्रत्यक्षम्; न हि कचिश्चन्दनखण्डे सौरभमनु ९ भूतवतः चन्दनखण्डान्तरदशेनऽपे सुगंभ चन्दनखण्डमते