पृष्ठम्:वादनक्षत्रमाला.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ पूर्वोत्तरमीमांसा- अथ चतुथा-- त्वदनुमन बाधितविषयमेव, रजतसामान्य लुप्तस्य कारणस्याभावं रजतपत्त्ययगात् ; मन्मते तु असंनिहि K A तंप ज्ञानरूपः सनेिकषऽस्तंते न ज्ञानसमान्यं क्ळ्प्तस्य कारणस्याभावः ; एव च रजतस्य पुरोदेशवर्तित्वासंभवेना संनिहितस्यैव तस्य भानेऽवश्यं वक्तव्ये शुक्तीदमंशताद् म्येन स्फुरणात् इदं रजतमिति यवहार: इत्युपपादनी यम् ; अतोऽनुभवविरोधपरिहारात् मदनुमानं न बाधित- विषयम् इतेि । अथ पञ्चमं कक्ष्या- रजते ज्ञानं संनिकर्षश्चेत् वह्वपि संनिकर्षः स्यादिति तत्प्रत्यक्षादयः दुवर: ; अतः कलमकारणाभावेऽपि प्रमो- त्पत्तौ दोष एव शरणीकरणीयः इति तद्विषयोपयुपपाद नमेव युक्तम् , अनुभवस्वरस्यनुराधात् , सवेथा तदभव हि कथंचित् तदुपपादनं कार्यंम् ; तस्मात् मदनुमानं न बाधितविषयम् , किं तु त्वदनुमानमेवेति । अथ षष्ठी कक्ष्या-- त्वत्पक्ष एव क्ळ्प्तकारणभावदोषःन तु मत्पक्ष, श