पृष्ठम्:वादनक्षत्रमाला.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । ३५१ अथ तृतीया कया न बाधितविषयं मदनुमनम् , भ्रमदशायाम् अभिनव रजतत्पत्तः तस्य बाधकाल लयस्य च अङ्गीकारात्; कार णाभावदोषस्तु असंनिहितरजतस्फुरणपक्षेऽपि तुल्यःअसं नेक्रुष्टस्य भानायगात् ; न च भ्रम शुक्तिविशेष्यं रजतं विशषणमंते न रजतसनेकषोपेक्षा, विशेषणज्ञानविशेष्य- संनिकर्षतदुभयासंसर्गाग्रहमात्रात् विशिष्टप्रत्यक्षोत्पत्तिसंभ वदिति वाच्यम् , तथा सति संनिकृष्टपर्वतपक्षकबह्यनु मितिस्थले प्रत्यक्षोदयप्रसङ्गात् ; अनुमित्सविरहदशायां स- ९ - मान विषयं प्रत्यक्षसमप्रया बलवत्त्वात् ; यदे प्रमरूपं ज्ञाने क्ळ्प्तस्य करणस्यभावेऽपि दोषवशात् भ्रमरूपं ज्ञानं जायते इत्युच्येत, तदा सत्यरजते क्युप्तस्य कारणस्याभावेऽपि भ्रम- ग्राह्यमसत्यं रजतं दषवशाज्जायते इत्यव वक्तु युक्तम् , अनु भवानुरोधात् ; इदतया पुरोदेशवर्ति हि रजतमनुभूयते ; न च दोषवशादसंनिकृष्टमनस्येव रजतावयवनपेक्षस्य रज- तस्यापत्तिः स्वकर्तुं न युक्ता, निरुपादानद्रव्यात्पत्यय गा दिति वाच्यम् , दोषसहितात् मूलकारणादेव भ्रमयितुरी- श्वरस्य इच्छया तदुत्पत्त्युपपत्तः ; तस्मात् मदनुमन न बाधितविषयम् , त्वदनुमानमेव बाधितविषयमिति ।