पृष्ठम्:वादनक्षत्रमाला.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० पूर्वोत्तरमीमांसा तदवच्छेद्यानां त्रीह्यवयवानां सत्त्वेन किंचित् त्रीहिशास्त्रानु ग्रहलाभात्~ इति उक्तवात् ; न च शुक्तौ रजतावयवसत्त्वे दषभवदशायमपि तदुपलब्धिप्रसङ्गः, शुक्तौ शुक्त्यवयव भूयस इत तदा तष ग्रहणन प्रतिबन्धात् रजताग्रहणम्, दषशाय तषमग्रहणेन प्रतिबन्धाभावात् रजतग्रहणमेि त्युपपत्त ; अतः शुक्त्यनुप्रविष्टरजतावयवविषयत्वेन साध्यप येवसानसभवत् न बाध इति चेत् ; मैवम् , एवं शुक्तिरजत भ्रमनिर्वाहेऽपि नीवरादिषु त्रीह्यादि भ्रमानिवहत् ; न हि यथा रजतावयवा रजतन तथ व्रह्यवयवा त्रीहयः , रज- तावयवषु रजतत्वस्येव त्रीह्यवयवेषु त्रीहित्वाभावात्; अत:

  • A

के तादृशस्थलपक्षीकरणं बाधा नापत ; उपलक्षण हैं स्थालपु लाकन्यायेन रजतभ्रमस्थळपक्षीकरणम् ; एव नल जलम इत्यादिश्रमस्थलपक्षीकरणेऽपि बाधो द्रष्टव्यः ; वस्तुतस्तु उपन्यस्तनुमनपक्षsiषे बाधस्तदवस्थः, शुक्तौ रजतावयवा- नामभावात् ; शुक्त्यवयवन शल्य चाकचक्यं च अस्ति, एतावतैव हि तयोः सादृश्यम् , शुक्तौ रजतावयवनमपि • A सत्त्व, तस्याम् अत्यन्ताग्निसंयोगेन शुक्त्यवयवेषु भरमभवत्सु, रजतावयवेषु द्रवत्वत्पत्तप्रसङ्गात् ; तस्मात् एतच्छुक्तदं- तया गृह्यमाणं रजतम् , एतच्छुक्तदेशवत न भवति, रज तत्वात् , देशान्तरद्वीपान्तरगतरजतवत् इति ॥