पृष्ठम्:वादनक्षत्रमाला.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । ३ ४३ तत्र स्वप्नदृक् वह्निजलादिकं पश्यति, तत्प्रयुक्तदाहपानादेः भ्रमविलुम्भितत्ववश्यंभावात्; अत एव न मद्धेतुरसिद्ध इते । अथ पञ्चमी शरीरान्तरं तेन नेिगमे च तावदस्त प्रमाणम्- “ प्र- णेन रक्षन्नवरं कुलायं बहिष्कुलायादवरश्चरिव । स ईयते अमृतो यत्र कामं हिरण्मयः पुरुष एकहंस:' इति श्रुति: ; यत्र देश स्वप्रदृक् वह्निजलादिकं पश्यति, तत्र तद परमे श्वरः तत्सृजति, “न तत्र रथा न रथयोगा न पन्थान भवन्ति अथ रथात्रयगान्पथः सृजत न तत्र वशन्त: पुष्करेण्यः स्रवन्त्या भवन्ति अथ वशान्तान् पुष्करिण्यः सृजते स iहे कत’ इति श्रुतः अतो नास्ति विषया- संभवदोषोऽपीति न मद्धेतुरसिद्धः त्वद्धेतुरेवासेद्ध इति ।। अथ षष्ठी कक्ष्या शरीरान्तरेण निर्गमस्तावत् अर्गलितेऽपवरके शयितस्य विरुद्धःनिर्गतस्य च वह्नयादिदेशपर्यन्तं गच्छत मध्ये व स्तुत यद्यद्यथा वर्तते तस्य तस्य तथा दर्शनाभावो विरुद्धः; वह्नयादिदेशे स्थित्वा दाहदिकमनुभवत: तत्काले एव केन