पृष्ठम्:वादनक्षत्रमाला.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ पूर्वोत्तरमीमांसा हपिपासोपशमादिप्रत्ययस्य प्रमात्वायोगाच ; तस्मात् स्वाग्न वहथादिज्ञानम् अयथार्थम्, यथार्थवद्भयादिज्ञानसामप्र विना जायमानत्वात् , गुजपुजमरुमरीचिकादिषु जलवह्निज्ञान- वत इत । अथ तृतीया कस्या न मद्धतुरसेद्धःस्वप्न हे दाहप्रयुक्तदु:खाद्यनुभवन दा हादिसद्भावनिश्चयात् ; न च अग्रे सुप्तस्य शरीरदाहादिका- यदर्शनात् स्वप्रसमये तच्छरीरस्य बहिर्निर्गमनाभावाच दाहादिर्न संभवतीति शङ्कयम , सुप्तशरीरं विना शरीरान्त रेण जीवस्य । बहिर्वह्नयादिदर्शनदेशपर्यन्तनिर्गमनाङ्गीकारात् तस्मिन्देहे दग्धेपि पूर्वदेहस्य यथापूर्वमवस्थानोपपत्तेः, तद्दष्ट वच्छेदेनैव स्वप्नदृश: पिपासोदयतच्छान्त्योः संभवच्च ; एवं च त्वदीयहेतुरेवासिद्धः, न मद्धेतुः, बहिः शरीरान्तरेण जीवस्य निर्गमनाङ्गीकारेण तदीयचक्षुर्वह्नयादिसंनिकर्षरूपतप्रमाकर- णसद्भवदते ।। अथ चतुथी कक्ष्या- त्वद्धेतुरसिद्ध एव, शरीरान्तरे तेन बहिर्निर्गमने च प्रमाणाभावात् , वस्तुतो यत्र देशे वह्निजलादिकं नास्ति,