पृष्ठम्:वादनक्षत्रमाला.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वप्नायथार्थत्ववादः । शुक्तिरजतज्ञानवत् स्वप्नज्ञानमपि अयथार्थमिति समर्थ- नाथं कथान्तरं प्रस्तूयते स्वाप्नं वह्निजलादिज्ञनं वह्नित्वादिति वह्नित्वादिप्रकार- कम् , दाहपिपासोपशमादिसमर्थविषयप्रवृत्तिजनकत्वे सति वह्निवादिप्रकारकत्वात् , तथाभूतजाप्रद्वोधवत्-~ इति । प्रथम कक्ष्या । अथ द्वितीया कक्ष्या- असिद्धोऽयं हेतुः, न च स्वाप्नेन वह्निजलादिना स्वप्ने दाहपेपसपशमादे दृश्यते इति वाक्यम् , तदंशेनस्यारोप रूपत्वात्--वप्ने स्वशरीरस्य दग्धत्वदशेनेsiये प्रबोधानन्तरं ९ = तस्य यथापूर्वमवस्थानात् , स्वापरम्भ सम्यगप तृप्तस्य पिपासाया एवानुदयात् , पिपासितस्यैव शयितस्य प्रबोध नानन्तर पिपासानुवृत्तेदशनचअगलतापवरकशयेतन प्रबोधकालेऽपि तवैवोत्तिष्ठता शरीरेण बहिर्देशदृश्यस्वानव- K A Iहस्पशस्वानजलपानादेः अत्यन्तासभावंतवंन तत्प्रयुक्तदा