पृष्ठम्:वादनक्षत्रमाला.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थभेदमात्रे वाक्यभेदनियम: । “ चैत्रो गच्छति' ' मैत्र : ततश्च पक्षे बाधकतर्क: । गृहमधायवाकन्यन्न तु प्रत्यभिज्ञापनमात्रं [न्त्रयत मासान्निहोत्रवाक्ये प्रत्यभिज्ञाप्यविधेयरूपार्थद्वया प्रसज्यते । न हि तत्र भावनाभेदोऽस्ति, सौर्यादिषु चोदकप्रा याव तद्भदख्य अनभ्युपगन्तव्यत्वात् । न वा गुणश्रवणमास्त । यत्तु ज्योतिरादिदृष्टान्तामिद्धेः तहृष्टान्तेन प्रत्यभिज्ञापनपरतामु अवाक्यभेदममर्थनमशक्यमित्युक्तम् , तत् अभिप्रा यानवबोधविलसितम-न हि गावामयनिकज्योतिरादीनामे काहज्योतिराद्यभेदो वारुणप्रघासिकावभृथस्य सौमिकाव दानं कृतम् ; वार्तिककृतैव टुप्टीकायाम * तथावभृथः सोमात् ' थस्य भेदम् , ' एकादशिनीवत् त्र्यनीकापरिवृत्तिः स्यात् इति दाशमिकाधिकरणे ज्योतिराद्येकाहक्रतुभ्यो गावामय निकज्योतिरादीनां भेदं च प्रकरणान्तराधिकरणन्यायसिद्धं