पृष्ठम्:वादनक्षत्रमाला.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ पूर्वोत्तरमीमांसा यवाक्येन प्रत्यभिज्ञापनमात्रं क्रियते न विधानम्-इत्य षु वाक्येषु वार्तिककृता * भि द्यते भावनामात्रं धात्वर्थो नायलिश्रते: ' इति विधेय भावनाभदस्य ताद्वध्यथम् * ज्यातः कार्यम् ' 'गौ: कार्य: इत्यादिरूपेण भावनाविध्यथेपदाध्याहारस्य च अङ्गीकृत वार्तिककृता तदनन्तरमुदाहृत एव “ वारुण्या निष्कासेन तुषैश्चावभृथं यन्ति' इति वाक्यान्तरे तुषनिष्कासश्रुत्य वैयथ्याय तदुभयविशिष्टकर्मविधानस्यापि अङ्गीकृतत्वेन तस्य सौमिकावभृथप्रत्यभिज्ञापनमात्रं कृत्यमिति वक्तुमश क्यत्वाच । तस्मात् ज्योतिरादिदृष्टान्तेन गृहमेधीयवाक्यस्य प्रत्यभिज्ञापनमाखपरत्वोपपादनेन अवाक्यभेदः समर्थयितुं न ३शवयत । किन्तु तद्दष्टान्तन प्रत्याभज्ञापन विधान्न च इत्यु भयमपि गृहमेधीयवाक्ये अङ्गीकरणीयामिति, तत्र विधान द्वयाभावेनैव अवाक्यभेद: समर्थनीय: । तद्वत मासान्नि होत्रादिवाक्येष्वपि अवाक्यभेदसमर्थनमुपपद्यते—इति प8 बाधकतकाभावान्न त्वदुक्तव्यामः अप्रयाजकात । अथ द्वाविंशतितमी प्रतिवादिनः कक्ष्या विधेयभेदे सत्येव वाक्यभेद इति परिभाषामात्रम् ; किंतु