पृष्ठम्:वादनक्षत्रमाला.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३३९ तस्मिन् इष्टव्यावर्तकशुक्तित्वादिज्ञानम् इष्टे पुरोवर्तिभिन्नस्व ज्ञानम् पुरोवर्तिनिष्ठधर्मसामान्ये इष्टतावच्छेदकभिन्नत्वज्ञानम् इष्टतावच्छेदके पुरवतेनेऽधमेभिन्नत्वज्ञानम् अन्यद्वा एता दृश प्रवृत्तिविरोधिज्ञानमस्ति तत्रापि प्रवृत्तिप्रसङ्गः; न च यावन्त भेदकग्रहः प्रवृत्तिविरोधिनः तदभावकूटसहितम् इष्टपुरोवर्तज्ञानं प्रवर्तकमस्त्विति वाच्यम् , एतदपेक्षया इष्ट- पुरोवर्तिज्ञाने तदुभयवैशिष्टयस्य एकस्य भावरूपस्य इदं रजतवन जानामि इति । सवनुभवांसद्धज्ञानवत्तवद्य. तया शीघ्रोपस्थितिकस्य प्रवृत्तिकारणतावच्छेदकत्वकल्पने लघवत् तदनुसारण भ्रमस्थल प्रवृत्तयथ पश्चात् वे शिष्टज्ञानकल्पने च फलमुखगरवस्यादषत्वात् ; न च यस्य भ्रमस्थल ज्ञानप्रवृत्या: कार्यकारणभावग्रहः, त स्य तन्मते वंशेऽथ इनवत्तवद्यत्वाभावात् उक्त लाघव सवात्रकामात वाच्यम् , तन्मतऽप रजतत्व- वैशिष्टयविषयाया रजतस्मरणविषयवित्तेः सत्त्वात् तेनापि हि इदं रजतत्वेन जानामीति लोकसिद्ध वित्तिर्नापहर्तुं शक्या; किंतु इदं रजतमिति ज्ञानादगृहंतभेदज्ञानद्वयरूप तया उपपादनीयत्वात् त्वद्वांक्षेतभदाग्रहसतम् इष्टपुरोवर तिं ज्ञानं मम कारणत्वेन संप्रतिपन्नमिति, तदष्यसिद्धम् , मम