पृष्ठम्:वादनक्षत्रमाला.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३८ पूवतरमीमांसा- पाभेदग्रहणेन विशेषणाभावात तद्विशिष्टस्य भेदप्रतियोगि त्वसंसगाप्रहस्याभावसत्त्वात ; तु इदं रजतम् इत्येव यत्र । प्रत्ययः, तत्रापि प्रवृत्तिरुपपद्यते, तत्र भेदप्रतियोगित्वेनेव भेदाप्रतयगित्वेनापे अगृह्यमाणरजते विशेष्यसत्वेऽपि पुरो- वiतेन भेदसंसर्गरूपस्य रजताभेदस्य प्रहोऽस्तीति विशेष- K A णभावेन विशेष्टाभावसवत्; तस्मात् प्रागुक्तरीत्या त्वद्ध तोरसिद्धिः मद्धेतोश्च न प्रतिकूलतर्कपराहतिरिति ।। अथ नवमं कक्ष्य नैवमपि स्वातन्त्र्यनिर्वचनं युज्यते, यत्र इदं रजतमिति भ्रमकाल घट रजतभन्न इत्यपे स्मरणम् , तत्र अप्रवृत्ते A• प्रसङ्गात् , तत्र पुरोवतिांने रजतभेदस्यसंसर्गाप्रहे मिथ्याज्ञान प्रसङ्गन तदससगप्रहस्य वशषणस्य सवन रजत भद् प्रतियोगित्वग्रहकाले तदसंसर्गाग्रहस्य विशेष्यस्य च सत्त्वेन विशिष्टाभभावाभावात्; अरजतरजतय : इमे रजतारजते इति समूहालम्बनभ्रमत् अरजत रजता थप्रवृत्त्यभावप्रसङ्गाच्च ; तत्र पुरोवर्तिनि अरजते रजतभेदासंसर्गप्रहे मिथ्याज्ञानप्रस- ऑन अरजतरूपपुरोवर्यंगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य गृह्यमाणतय उक्तावाशष्टभावप्रतयागना वाशष्टस्य स> वत् ; किं च यत्र पुरोवर्तिनि इष्टभिन्नत्वज्ञानं नास्ति, किं तु