पृष्ठम्:वादनक्षत्रमाला.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३४ पूर्वोत्तरमीमांसा चंव सति । भ्रमरूपविशिष्टज्ञानकल्पनागौरवं दोषः, प्रामाणिक त्वत्; तस्मात् निरवद्य मदनुमनम् ; वदनुमनं तु भ्रमस्थले इदमिति ज्ञानस्य रजतत्वप्रकारकत्वाभावे तत्र रजतrथप्रवृ - त्तः न स्यात् ; प्रवृत्तमात्र विशष्टशनरय कारणतयः क्लप्तत्वात्-- इति प्रतिकूलतर्कपराहतमिति । अथ चतुर्थी-- इष्टपुरोवर्तिभेदाग्रहः इत्यनेन पुरोवर्तिनि स्वतन्त्रोपस्थि- तेष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभव उच्यते ; तत्रैव अ ख्यातिवादिनां भेदाग्रहव्यवहारस्य निरूढत्वात् , तथा च प्रमस्थले तत्प्रसङ्गः न अप्रवृत्तिप्रसङ्ग : ; नाप नंद रजत- मिते भ्रमस्थलं प्रवृत्तप्रसङ्गः; तत्र इष्टरस्य स्वतन्त्रपरर्थ त्यभवत् ; अत भदाप्रहस्य प्रवतकत्व ज्ञानगतप्रवतकता वच्छेदकत्वं च उपपद्यते इति त्वद्धेतोरसिद्धिः अप्रयोजकत्वं वा नापैति, आवश्यकात्तत एव प्रवृत्युपपत्तेः विशिष्टज्ञानं गौरवात् न कल्प्यमिति विशिष्टज्ञानस्य प्रवर्तकत्वक्लष्यभ- वात् न मदनुमानस्य प्रतिकूलतर्कपराहति:-- इति ॥ अथ पञ्चमं-- एवं भेदप्रहविवक्षायामपि नेदं रजतमिति भ्रमस्थले प्रवृ-