पृष्ठम्:वादनक्षत्रमाला.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमलि । ३ ३ ३ प्रवृत्युपपत्तौ भ्रमरूपविशिष्टज्ञानकल्पने गौरवात्; तस्मात् उक्तज्ञानं रजतत्वप्रकारकं न भवति, शुक्तिमात्रविशेष्यकत्वात् -इयं शुक्तिः इति ज्ञानवत्- इति । अथ तृतीया कक्ष्य प्रवृत्तिजनकत्वमेव प्रवर्तकत्वम्; न च भेदप्रहः प्रवतेक इत त्वत्पक्ष इतरासाद्धःप्रमास्थल त्वत्पक्ष प्रतयग्यप्र - सिद्धा भेदाप्रहस्य असभवन तस्य तत्र प्रवर्तकत्वयगत् ; प्रतियोगिप्रसिद्धीकरे रजते नेदं रजतमिति अन्यथाख्या तेः स्वकर्तव्यतपत्त ; न च प्रमस्थलं विशिष्टज्ञानं प्रवतेकं भ्रमस्थल भदाग्रह इते युक्तम् , अननुगमात् , रजते नेद रजतमिति भ्रमस्थले प्रवृत्यापत्तेश्च; तत्रापि अन्यथाख्याति- भिया इदमिति न रजतमिति ज्ञानद्वयस्य त्वया स्वीकर्त- व्यवेन पुरोवर्तिनि इष्टभेदाप्रहसत्वात्; तस्मात् ज्ञानमेव । प्रवर्तकं वाच्यमिति न हेतोरसिद्धिः, नापि अप्रयोजकत्वम् ; इष्टपुरोवर्तिज्ञानरूपे कारणे भेदप्रहस्य अवच्छेदकतया निवे शेऽपि प्रमास्थले तदसंभवेन प्रवृत्त्यभावपरत्या नेदं रजत मिति भ्रमस्थले तरसत्त्वेन प्रवृत्त्यपत्या च भेदप्रहं विहाय इष्टपुरोवर्तिवैशिष्टयविषयं ज्ञानं कारणमिति ज्ञानविषयभावेन वैशिष्टयस्य कारणतावच्छेदककोटौ निवेशनीयत्वात्; न