पृष्ठम्:वादनक्षत्रमाला.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल। । ३ ३ १ ह्मवद्यासाधारणाङ्गत्वम् ; एतेन त्रिपुण्यापे तद्वयाख्या तम् , बृहज्जाबालश्रुतौ तस्य ‘अग्निः’ इत्यादिमन्त्रसाध्य भस्मोद्धृलनतुल्यबलत्वेन प्रपञ्चितत्वात् , कालाग्निरुद्रोपनि षदि ‘तिर्यक्तिस्रो रेखाप्रकुर्वीत व्रतमेतच्छांभवं सर्ववेदेषु बेवादिभिरुक्तं तत्समाचरेन्मुमुक्षुरपुनर्भवाय’ इति तस्य मुक्तिफलकत्वश्रवणात् तत्फलकत्वस्य च वेद्यद्वारा समर्थ नयित्वात् तस्य विद्याविशेषस्य अनुक्रमणाभावात् विनिग- मनाविरहेण सर्वासां ब्रह्मविद्यानां द्वारत्वेन निवेशनात् ॥ इत्युऍलनत्रिपुण्ड्रयोः सकलब्रह्मविद्याङ्गत्व समर्थनवादः ॥ २२ ॥