पृष्ठम्:वादनक्षत्रमाला.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३० पूर्वोत्तरमीमांसा- यतामित्यपि चोद्य गर्भस्रावेण गतम् , कथं हि बह्वचत्वेन प्रसिद्धाय शनकाय अङ्गिराः स्वयमेम विद्यामुपदिश्य आथवणेकमात्रानुठेयव्रतवत एव एतदुपदेशः कार्यः इते ब्रूयात् ; शनकाङ्गरःसंवदरूपाख्यायेिकासमाप्त्यनन्तरम् नैतदचीर्णव्रतोऽधीते' इति मुण्डकाध्ययनाङ्गस्वेन विधीय मान व्रत कामं समाचारग्रन्थोक्तमथर्वणिकमात्रानुठेयं वेदव्रतं भवतु, नेतावता इदमपेि तद्भवेत् । एतेन “ द्वे विद्या वेदितव्ये' इत्यत्र विद्याशब्दस्य विद्यास्थानपरत्वदर्शनात् । त्र विद्याशब्दस्यपे तत्परत्वामित्यपे शङ्क नेिरस्ता, तत्र ऋग्वदादिशब्दसमभिव्याहरण तथात्वंऽप अत्र तदभावत् अग्वेदादीनां ब्रह्मविद्याप्रतिपादनरहितकर्म भगरूपाणामपर विद्यात्वोक्ते: ब्रह्मविद्याप्रतिपादकोपनिषद्भागच परविद्यात्वो- क्तेश्च उपक्रमोपसंहारैकरूप्यावधूततत्पर्यविषयत्रह्मविद्याप्रशं साथत्वरय वक्तव्यतया प्रधानाथपरय : ब्रह्मविद्यशब्द्या : वेद्यरथनलक्षकत्वकल्पनायगाच । तस्म त अपेक्षासमय- रूपम्य लिङ्गस्य ‘विमोक्षाय’ इति चतुर्थाश्रवणस्य “ ब्रह्म विद्यां वदेत' इति ब्रह्मप्रहणसूचितहेतुसामर्द्धस्य च मूल- प्रमाणम्य सत्त्वात् नाप्रयजक मदनुमानम् , त्वदनुम नहेतुश्च असिद्ध इति सिद्धं भस्मोद्धृलनस्य सकलब्र-