पृष्ठम्:वादनक्षत्रमाला.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । मुण्डकोपनिषद्पविद्यास्थानपरत्वात् ‘स्वाध्यायस्य’ इति सू- + K = त्रे तावकाथनेणयपरमेवत्युक्तम् , तदयुक्तम् — ‘ स ब्रह्म विद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ इतेि मुण्डक

  • A

पक्रमनन्तरम् अथवीप्रभृत्यङ्गिर:पर्यन्त गुरुपरम्परमुक्त्व शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ क- स्मिनु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ इति शौनकस्य प्रश्नमुपन्यस्य “ तस्मै स होवच' इत्यारम्भात् ‘तदेतत्सत्य मृषिरङ्गिराः पुरावाच ' इत्यन्तं शौनकाङ्गिरःसंवादरूपा ख्यायिका मुण्डके प्रवर्तिता ; तस्यामख्यायिकायां यदुशन सर्वविज्ञानं भवति, तद दृश्यत्वादिगुणकं ब्रह्म उपदिश्य ‘स य है वं तत्परमं ब्रह्म वेद ब्राँव भवति नास्याब्रह्मवत्कुल भवति' इत्यादिना तदुपासनां तत्फलं च उपदिश्य, तदन न्तरमेव “ तदेतदृचाभ्युक्तम् क्रियावन्तः श्रोत्रिया ब्रह्म- ( निष्ठ: स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां । ब्रह्मविद्यां वदेत शिरोव्रतं विधिवचैस्तु चीर्णम् ’ इत्युक्ता- ९k थविषयत्वेन अवताये अङ्गिरस रौनकं प्रति अवितमन्त्रे श्रुतः ब्रह्मविद्याशब्दः कथमकस्मादुपासनं परित्यज्य उपन षदं ग़ीयात् ; एवं च उपासनार्थत्वेऽपि शेराव्रतमाधव णिकप्रसिद्धं शिरसि अङ्गरधारणमेव उपासनाङ्गस्वेन विधी