पृष्ठम्:वादनक्षत्रमाला.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २८ पूर्वोत्तरमीमांसा तु सांख्यतत्वेषु, वेदे कथंचन वैदिकार्थग्रहणस्यैव युक्तवान् दिति न्यायं व्युत्पादयितुम् । एवं न्यायव्युपदनाथे कृत्वा- चिन्तायाः प्रवृत्तिरित्येतत् ‘ज्योतिषेकेषामसत्यने’ इति उत्त- रसूत्रेण व्यक्तम्-- माध्यंदिनशाखायामिव काण्वशाख- यम् अन्नस्यान्नम्’ इत्यस्य पाठाभावात् कथं पञ्चसं रूयानिष्पत्तिरिति-- अस्यां शङ्कयामिदं सूत्रम्-- काण्व- शाखायाम् ‘यस्मिन्पञ्च' इति मन्त्रप्राक् ‘तं देव ज्योतिषां ज्योतिरायुहपासतेऽमृतम् ’ इत्यनयत, तत्र षष्ठयन्तोपात्तानि प्रकाशकत्वात् पञ्च ज्ञनन्द्रयाणते ताद् थ्र्यम् ‘पञ्चपञ्चजना' इत्यस्य प्राथमिति सूत्रार्थः; अत्र माध्यंदिनशाखोक्तान्नोपसंहरेण अन्नवत्वात् ‘ असत्यने’ इयेतत् कृत्वचिन्तयेति स्पष्टमेव; यदि काण्वशाखायामनं न स्यात् , यदि च ज्योतिःशब्दोदितेषु मनःषष्ठेन्द्रियेषु पञ्चस ख्या न स्यात् , तदपि तान्येव गृहीत्वा तेषु द्वयरककरणेन एकप्रहणन वा पञ्चसंख्यमपि संपद्य “ पञ्चजनाः ’ इत्य स्य तादथ्यं प्राह्यम् , न तु वेदस्पृष्टसांख्यतत्वार्थत्वमिति न्या यव्युत्पदनमेव तस्यापि फलम् । एवमेव कृत्वांचन्तया न्य यव्युत्पादनार्थम् ‘स्वाध्यायस्य’ इति सूत्रमिति न तत्र अभि- निवेशः कार्यः । यत्तु ‘तेषामेवैताम्' इत्यत्र ब्रह्मविद्याशब्दस्य