पृष्ठम्:वादनक्षत्रमाला.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३२७ तेवः’ इति पञ्चसंख्या——इति भूयानिह क्लेशः ; एवं तु वक्तुं युक्तम्-- पञ्चजनाः प्रसिद्धरूढ्या मनुष्या:, ते चत्वारो । वण: नषदश्वत पच्चीसख्या, अन्येषां मनुष्याणां स त्वेऽपि पञ्चनमेव यागसंबन्धेन अभ्यर्हितत्वात् “ जना य दग्निमयजन्त पञ्च' इति मत्रान्तरदर्शनञ्च तेषामिह प्रहण मिति । ‘यमय ह।ऍमवपन्पञ्च मनवः’ ‘वैवस्वतो न ९_ ९ तृप्यांते पद्यभेमनवंयमः’ इते मन्खयः नेिषदपवमा श्चत्वारो वर्णाः पञ्च मानवाः इति भट्टभास्करादिभिव्य- ख्यातम् ; ‘यं त्वा होतारं मनसा हि सा विदुः त्रयो भौवनः पञ्च मनवाः ’ इत्यथर्वणमन्त्रेऽपि ‘पच्च मानवाः ’ इत्यतत् माधव।यभष्य तथा व्याख्यातम् ;‘यमन्पञ्च पञ्च जना:’ इत्येतस्मिन्मन्त्रे ‘पच्चपञ्चजना:’ इत्येतत् बृहदार- ण्यकभाष्यं व्याख्यातम्--* पञ्च पञ्चजना: गन्धव: पितरो २ देव: असुरा रक्षसेनेिपदपञ्चम व वण:’ इत ; एवं प्रसिद्धेऽर्थे सत्यपि यत् अप्रसिद्धातिछिष्टार्थग्रहणेन प्राणा- दयः’ इति सूत्रम् , तत् कृत्वांचन्तयः — यदि ॐ पञ्चपञ्च- जना:’ इत्यस्य प्रसिद्धमछिष्टमर्थान्तरं न संभाव्यते, तथापि । वाक्यशेषे श्रुतेषु कथंचन किंचित्प्रवृत्तिनिमित्तं पञ्चसंख्यां च तेषु संपद्य तेषु ‘पञ्चपञ्च जना’ इत्येतत् वर्तितव्यम् , न