पृष्ठम्:वादनक्षत्रमाला.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २६ पूर्वोत्तरमीमांसा नानाभावादतिरेकाच्च’ इति सूत्रेण सिद्धान्तः कृतः, पञ्चविं- शतिसंख्योपसंग्रह।दपि सांख्यतत्वप्रहणप्रत्याशा न कार्या, नानाभावात् आत्मप्रतिष्ठतत्वरूपसख्यतत्ववेलक्षण्यत आ माकाशशब्दाभ्यां पञ्चविंशतिसंख्यातिरेकाच- इति तदर्थः अपिशब्देन पञ्चविंशतिसंख्यप्रतीतिरपि नास्ति, पश्चजनश ब्दस्य ‘पञ्चन त्वा पञ्चजनानाम्’ इत्यादाविव समस्तस्य अर्थविशेषसंज्ञात्वत् इत्यपि दर्शितम् , तर्हि के त पञ्चजनसं- ज्ञासंज्ञिता इत्याकाङ्कायाम् ‘प्राणादयः’ इति सूत्रम्~ वा- X क्यशेष ‘ प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्न मनस ये मनो विदुः’ इत्यस्मिन षष्ठ्यन्तप्राणादिशब्दोदिताः प्राणादय मनःपयेन्तः पश्चजनशब्दसंज्ञनः इति सूत्रार्थः; एव पञ्चजनशब्दार्थग्रहण न युक्तम् , प्राणदषु पञ्चसु एकस्य पञ्चजनशब्दप्रवृत्तिनिमित्तस्याभावात् ; तत्रैव सूत्रमुप स्कर्तव्यम्– प्राणशब्देन वायुविकारत्वात् त्वगिन्द्रियं ल क्ष्यते, अग्नशब्देन पृथिवीविकारत्वात् घ[ण लक्ष्यते , तेनैव

  • +

अद्यते अनेनेति व्युत्पत्त्य रसनेन्द्रियमपेि उपचयेत , तन षट्स्वपे अनुगतमिन्द्रियत्वं प्रवृत्तिनिमित्तम् , अन्नश- ब्दक्तत्वेन घ्राणरसनयोरेककरणात् पञ्चसख्य-- यथा हेमन्तशिशिरयोरेकीकरणात् क्रतुषु ‘द्वादश मासाः पञ्चः