पृष्ठम्:वादनक्षत्रमाला.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । ३२५ A can होमनिषेधः क्रत्वर्थ इति विधिनिषेधयोः विषयभेदात् ; उभयोरपि क्रत्वर्थत्वेन विषयैक्ये हि षोडशिग्रहणग्रहणरीत्या तयोरन्यतरस्य परिप्रहेऽपि क्रतोः साढण्यात् विकल्पो भ- वत् ; इइ हमनेषध एव क्रत्वर्थ इति होमपक्षे क्रतवेणु- ण्यात् न विकल्पप्रसक्ति: ; न क्रस्वर्थस्यापि होमस्य निषेधे विकल्पः प्रसज्यते, निषेधस्य पुरुषार्थहोमविषयतया चारि- तथ्यंन क्रत्वर्थतया प्राप्तस्य बधनायगात्; तस्मात् यदि प्रतिषेधश्रयणे पर्युदासाधिकरणपूर्वपक्षरीत्या विकल्पः प्रस ज्यते, तदा तत्परिहराय दीक्षितो न जुहोति’ इत्यस्य अग्निहोत्रादिवाक्यशेषत्वमङ्गीकृत्यपि विकल्पः परिहरणीयः इति कृत्वा चिन्तरूपेण इदं सूत्रं प्रवृत्तम् ; किंचित्प्रकरणा- व्रतस्य एकस्य शब्दस्य प्रदेशान्तराफातनेकवाक्यशेषभ वादपि पापीयन् विकल्पः इति न्यायं व्युत्पादयितुम् इति । नेतव्यम्; तथैव नीतं भट्टपादैः । एवं वैयासिकमपि ‘प्राणा दयो वाक्यशेषात्’ इति सूत्रं कृत्वाचिन्तावलम्बनं दृश्य ते-- ‘यस्मिन्पश्चपञ्चजना आकाशश्च प्रतिष्ठित:’ इति मन्त्रे पञ्च पञ्च इति शब्दाभ्यां पञ्चविंशतिसंख्याप्रतीते: पञ्चपञ्चजना:’ इत्यनेन पञ्चविंशतिः सांख्योदितानि त वान्युच्यन्ते इति पूर्वपक्षे प्राप्त -- ‘न संख्योपसंप्रहदपि