पृष्ठम्:वादनक्षत्रमाला.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । ३ २३ ध्याय प्रत्यङ्गत्वन शेरांसे अङ्गरधारणरूपस्य शरव्रतरस्य विधिः, न तु विद्यां प्रत्यङ्गत्वेन, तत: समाचर अधिकारात् अथवोकानां वदव्रतपदे।ौ समचरख्यं ग्रन्थं तथप्रत पदनात् , “ नैतदचीर्णव्रतोऽधीते’ इत्यप्रिमवाक्ये मुण्डका ध्ययनाङ्गस्वस्य स्पष्टमुक्तत्वाच्च इति । एवं च अत्र ब्रह्मविद्या शब्दस्य ब्रह्मविद्याप्रतिपादकमुण्डकोपनिषद्वाचित्वप्रदर्शनात् स ब्रह्मवेद्यम्’ इiते उपनिषदुपक्रमगतांप ब्रह्मविद्यः शब्दः तदथ इत्युक्तं भवति ; युक्त चैतत्– ‘स ब्रह्मवि- द्याम्’ इत्युपक्रमानन्तरम् ‘ ढ वद्य वेदितव्ये इति ह स्म य- द्रह्मविदो वदन्ति परा चैवापरा च तत्रापरा यदृग्वेदो यजुर्वे- दः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणन्यायमीमांसाधर्मशास्त्राणीति । अथ परा यया तदक्षरमधिगम्यते’ इति विद्याशब्दस्य विद्यास्था- नषु प्रयुक्तत्वत् ; उच्यत – उदाहृत सरसंहेतदेवचन जात वधनथ प्रवृत्त नाथवादत्वशङ्कास्पदम् , तत् सूत्रदांप ९ S प्रबलम् , वंदपब्रह्मणार्थत्वात् वेदाथोंनेणेये सूत्राणामपि उपजीव्यत्वच्च । अत एव ‘स्मर्यते च' इत्यादीनि सु- त्राणि । अतः ‘स्वाध्यायस्य ’ इति सूत्रं कृत्वाचिन्ता- रूपेण नेतव्यम्-- यद्यत्र शिरोव्रतपदम् आथर्वणिकमा-