पृष्ठम्:वादनक्षत्रमाला.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ पूर्वोत्तरमीमांसा- यफलत्वयोगात् , फलत्वयोग्यं मुख्यार्थान्तरे विद्यमाने तदयोग्यमथन्तरं गृहीत्वा कथंचित् प्रयोज्यप्रयोजकभावमा- त्रावलम्बः फलत्वव्यपदेश इति तन्निवहणायोगात् । ‘ शिरो व्रतं विधिवचैस्तु चीर्णम्’ इत्यत्र शिरोव्रतमथर्वशिरःप्र सिद्धं पाशुपतव्रतमेव, सौरसंहितादिषु तथैव उपब्रह्मणात् ; तथा हि - स्कान्दं सरसहतयाँ पठ्यते – ‘इद श रोव्रतं चीण विधिवचैर्द्धिजातिभि: । तेषामेव पर वि- द्यां वदेदज्ञानबाधिकाम् । शिरोव्रतमिदं नामं शिरस्याथ- वणअतः । यदुक्त तद्वै वन्यत्तत्तत्पशुपतसहतम् । शा- खाभदषु नामाने तस्यास्य प्रवभेदतः । पठ्यते मुनिशा दूल शखस्वक वृत हि तत् । अग्निरित्यादिभिर्मन्त्रैः षभिः शुद्धेन भस्मना । सवङ्गठूलनं कुर्याच्छिरोव्रतसमाह्वयम्’ इतेि ; ब्रह्मान्तरखण्डsiप—अयमित्याश्रमो धम यैः समाचर २ रितस्तथा । तेषमेव परं ज्ञानं संसरच्छदकारणम् । उठूलन त्रिपुण्ठं च मायापाशनिवृत्तये । आमनन्ति मुनिश्रेष्ठा अथ वैशिरसि स्थितम् । अतोऽपि पापविच्छेदलाभाय ज्ञानसि- द्धये । उठूलनं त्रिपुण्डं च मुमुक्षुः सर्वदाचरेत्- इति । कथं तर्हि ‘ स्वाध्यायस्य तथात्वेन समाचरेऽधिकाराच्च' इति सूत्र म् ? तस्य हि अयमर्थः-- स्वाध्यायस्य तथात्वेन स्व