पृष्ठम्:वादनक्षत्रमाला.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ३२१ भवन्ति’ इति उपकोसलविद्योपासकस्य दहनादिशवकर्माभावे ऽपि गार्हपत्यादीनामनीनाम् उपकोसलविद्याङ्गविद्याभिः उ पासितानामनुग्रहात् अविलम्बेनार्चिलकप्राप्तिरस्ति, न तु विद्यान्तरोपासकानामिव दहनादिशवकर्मवैगुण्ये अर्चिलक- प्राप्तौ कियान्विलम्बोऽस्ति- इति विशेषप्रतिपादनार्थम् “ए- तेन प्रतिपद्यमाना इमं मानवमावही नावर्तन्ते ’ इत्यचिरादि- मार्गेण परं ब्रह्म प्राप्तानाम् अनावृत्तिप्रतिपादनार्थं च तत्सं. कीर्तनमिति द्विःपाठावैययेस्य स्पष्टत्वात् , तस्मात् तदधि- करणम् अचरादिगतेः सकलसगुणविद्यासाधारण्यप्रतिपा दनार्थं न भवति, किं तु कस्यांचिद्विद्यायां तदभावप्रतिपाद नार्थम् ; निर्गुणविद्या हि देशान्तरप्राप्तिफलक सगुणविद्यावत् गस्यपेक्षा न भवति, ‘न तस्य प्राणा उत्क्रामन्ति अत्रैव सम- वनीयन्ते' इति श्रुतेः ; भाष्यकारैरपि एतत्सूत्रम् ‘केचिदा हुः’ इत्यादिना द्वितीयव्याख्यानप्रदर्शनेन तथैव योजितम् ; तस्मात् अपेक्षासामध्यदेव अचेरादेगतः सववेधसधार ण्यम्; अवश्यं च तस्यामपि अपेक्षासामर्थमुपासनीयः म ; पर्य विद्यान्नातेन्द्रवरुणप्रजापतिलोकादिपवपसंहारार्थम् ; पशुपाशविमोक्षाय' इत्यत्र विमोक्षशब्दो विमुक्तिकारणवा चीत्येव युक्तम्, वियैकसाध्याया विमुक्तेः भस्मोद्धृलनक्रि. २

  • V. 21