पृष्ठम्:वादनक्षत्रमाला.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० पूर्वोत्तरमीमांसा- ल ध्यायमन ’ इत्याद कचत्कांचदव तस्य श्रवणात् ; एवम् अपसामथ्यस्य विद्यन्तरसाधारण्यकल्पकत्वस्य व्यवस्थितौ अचिरादिगतेरपि तत एव सिध्यतीति ‘ये चेमेऽरण्ये’ इति वाक्यं दृष्टान्तार्थमेव, ‘अनियमः सर्वेषा- म्’ इत्यधिकरणे दृष्टान्तीकरणार्थम् अपेक्षासामध्येंसिद्धार्थ- नुवादकमेव ‘ये चेमेऽरण्ये’ इति वाक्यं शब्दपदमाचष्टे, न तु स्वतन्त्रप्रमाणभूतम् ; यद्वा तदधिकरणम् अचिरादि गतेः न भवति सकलब्रह्मविद्यासाधारण्यनिर्णयार्थं , अपेक्षा सामथ्र्यादेव तत्सिद्धेः; अपेक्षासामर्थस्य • आनन्दादयः प्रधानस्य' इत्यादिषु बहुष्वधिकरणेषु क्षुण्णत्वान् ; न च अर्चिरादिगतेः सर्वविद्यासाधारण्ये पञ्चाग्निविद्यायामुपकोस- लविद्यायां द्विद्भि: पाठः व्यर्थः स्यात् इत्यधिकाशङ्कानिरा- करणार्थं तदधिकरणमिति वाच्यम् , पञ्चाग्निविद्याया अव्रह्म- विद्यात्वेन तस्याः धूमादिमाग एवाते शङ्कमपनतु तस्याम- चिरादिमार्गप्रतिपत्त्यर्थम् ‘ये चेमेऽरण्ये ' इति ब्रह्मविद्याह- ष्टान्तोपन्यासेन तत्स्थिरीकरणार्थम् ‘वेत्थ पथोर्देवयानस्य पि- तृयाणस्य च व्यवतेनाः’ इतेि पृष्ठदेवयानपतृयाणव्यावतेक. प्रतिपादनार्थं च अर्चिरादिगतिवर्णनम् , उपकोसलविद्यायाम् अथ यदुचैवास्मिञ्च्छय्यं कुर्वन्ति यदुच न अचिषमेवाभिसं