पृष्ठम्:वादनक्षत्रमाला.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३ १९ इत्यत्र तु अन्नसाधनत्वहेतुबलात् यद्यदन्नसाधनम् तन सर्व णापि हतव्यम् इति व्याप्त्याक्षेपे दर्वीपिठरादनमपि अन्न २ ५RK करणत्वन हमसाधनत्वप्राप्त श्रुतस्य स्पस्य अश्रुतेदेवपठ रादिभिः विषमशिष्टविकल्पः स्यादिति तत्परिहाराय व्याप्त्य- नाक्षेपात् हेतुवन्निगदमात्रम् , न तु । हेतुरित्यभ्युपगम्यते ; ब्रह्मवेद्यम्’ इत्यत्र तु ' म ह्यत्रानूयाजा इज्यन्ते ’ इत्य- खव व्याप्त्याक्षेपे बाधकाभावात् सद्धेतुरिति तेन सर्वविद्या- साधारण्यमपतत् न निवरयेतु शक्यम् ; न च इह यद्वा दिवक्य शमादिवाक्य च सवविद्यसाधरण्यापक हतुश्च ९ + वणमस्तोते अपेक्षासामथ्यादेव सर्वविद्यासाधरण्यमभ्युपेय म्; तथा ‘आनन्दादयः प्रधानस्य ’ इत्यधिकरणे निर्णीतम् विद्यावशषञ्चतानामानन्दादिगुणानाम , ‘अक्षरधयम् इत्यधकरणे नेिणत स्थूलत्वादनषधन च सर्वविद्यासा- धारण्यम् अपेक्षासामध्यदेव उपपादनीयम् ; एव सर्वविद्या नामुपसनारूपत्वमपेि, विदेः उपासिना सह प्रयोगस्य सवग विद्यद क्कचिदेव दर्शनेन तावन्मात्रमवलम्ब्य विद्यान्तरेषु केबलविदिश्रवणस्य उपासनाथत्वकल्पनायगात् ; न च स K =

  • 3

क्षात्काररूपफलानुसरेण आवृत्तसिद्धःसाक्षात्काररूपफ लश्रवणस्यापि असार्वत्रिकत्वात् , ‘ततस्तु त पश्यत नेक