पृष्ठम्:वादनक्षत्रमाला.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १८ पूवत्तरमीमास नाथ शाब्दबोधानन्तरं तत्परेिष्कारकबोधान्तरोदयस्य अ । वश्याभ्युपगन्तव्यत्वात्; यज्ञदीन शमादीनां च सवेरे वेद्यासधारण्यम् अपेक्षयैव, न अत्य , तत्र विद्यावि- षयश्रत प्रकृतविद्याविषयपरामशिंश्रुत्या नियञ्जितत्वात् ;

  • तेषामेवैताम्' इति श्रुतिरपि उक्तन्यायेन शब्दप्रवृत्त्या । प्र

कृतविद्यमाखवषया; हंतुवशत्तु अथतः सकलवद्यासा- धारणं ; तथा iहे-- ‘ तेषामंवैताम’ इत्यत्र वेद्याशब्दस्य ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति उपक्रान्ताक्षरविद्यरूपब्रह्मविद्याविषयत्वम् ‘एताम् ’ इति प्रकृतपरामर्शनैव सिध्यति ; अतस्तत्र ब्रह्मविशेषणमधिकं हंतुसूचनथम्-- यस्मादेषा विद्या ब्रह्म वेद्या, तस्मात् चण शिरव्रतयैव देया ; न तु अचीर्णशिरोव्रताय इति ; हेतुसाधा- रण्ये च हेतुमति सर्वत्र विधेयमर्थात् सिध्यति ; अत एव आतिथ्यष्टप्रकरणं “ चतुरुपgiत गृह्यते’ इतेि चतुग्रहण म्नानस्य प्रकरण्यातिथ्यमात्रविषयत्वेऽपि न ह्यत्रानूयाजाः इतेि हेतुसधारण्यात् यत्र यत्र इष्टो अनूयाजानाम- भावःतत्र सर्वत्राप्युपभृति चतुगृहीतमेव, नाट्गृहीतम् इति सिद्धिरिष्यते; ‘शूद्रेण जुहोति तेन ह्यनं क्रियते’