पृष्ठम्:वादनक्षत्रमाला.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३ १७ अपूर्वीयत्वलक्षणा वाच्या; नपि कार्यतावच्छेदकविनि- युक्तत्वप्रतत्यर्थम् श्रुतोपपत्त्यर्थमुपपादकान्वषणस्यैव सर्वत्र दृष्टत्वेन तदर्थं भृतपदलक्षणायाः कचिदपि अभावात् ; अपूर्वीयस्वलक्षणायाम् अवहननस्य जुह्वादिष्वपि प्रसक्तों तेषामवहननानपक्ष। यवन तद्धं च आलाच्य तण्डु लद्वारकत्वस्य शाब्दबोधानन्तरं निवेशनीयतया लक्षण पक्षेऽपि अपेक्षसामर्यगवेषणवश्यंभावाच ; एतेन त्रीहि A - धमणामपक्षयैव यवेषु प्राप्त यवना व्रीहेवकारत्वापते रेिति शङ्कापि दूरनिरस्ता, अवहननदिवाक्यजन्यत्रीहित्व- प्रकारकशाब्दबोधानन्तरं द्वितीयश्रतिनिर्दिष्टत्रीहिप्राधान्यनि- वहाय तण्डुलद्वारदर्शपूर्णमासापूर्वोपयोगिनां त्रीहीणाम- वहननादिसंस्कार्यत्वम् इत्यवगतिकाले त्रीहिशास्त्रसमकाल. A ९ • प्रवृत्तेि केन “ यॉयेजत’ इतेि शत्रणवगतयागंयपुरडाशः साधनभावानां यवनामपि वितुषीभावव्यपेक्षामालोच्य स स्कारवाक्यश्रुतमपि त्रीहित्वं प्रयोजककोटौ न निविष्टम् , कितु उक्तरूपपूवपयगेवमात्रम् इत्यवगत्युदयेन तद्वशा दवहननादिसंस्काराणां यवसधारण्यप्राप्त्या यवानां त्रीहि- विकारत्वप्रसङ्गात् ; जुह्वादेव्यावर्तकस्य तण्डुलद्वारकत्वस्य विशिष्टानुवाददोपपत्त्या लक्षणीयकोटावनिवेशितस्य निवेश-