पृष्ठम्:वादनक्षत्रमाला.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १६ पूवत्तरमीमांसा ‘ये चमेऽरण्ये’ इति शब्द एव स्वतन्त्रप्रमाणतया उपन्य स्तः; ‘पशुपशवमक्षय’ इत्यत्र विमक्षशब्द विमुक्तव ची इत्येव युक्तम् , तादथ्यचतुष्टय मुख्यपुरुषार्थत्वस्य आ- सर्गिकत्वात्; " शिरोव्रतं विधिवचैस्तु चीर्णम्’ इत्यत्र । अध्यापकप्रसिद्धम् अध्ययनाङ्ग शिरसेि अङ्गरधरणमेव ग्राह्यम् , ‘स्वाध्यायस्य तथात्वेन' इति सूत्रे तथा व्याख्या- तत्वेन न्यायनिर्णायकसूत्रानुगृहीततया अर्थवादप्रायपुराण- प्रसाद्धता बलवत्त्वत् ; तस्मात् त्वदनुमानमप्रयोजकम् ; मदनुमाने च न हेत्वसिद्धिरिति ॥ अथ सप्तमं अपेक्षासमयेस्य अन्यत्र अन्यदीयधर्मप्रापकत्वं चोदक - कल्पनयैवेति न नियमः, ‘ आग्नेय्या आग्नीध्रमुपतिष्ठते A इतेि विहृतस्य आन्ध्रपस्थनस्य आनयनंपक्षायाः साक्षा देव ‘अग्न आयाहि वीतये' इत्यादिस्तोत्राङ्गभूतानेयक्षीप- कत्वाभ्युपगमत्; ‘त्रिणवेनौजस्कामम्' त्रयस्त्रिंशेन प्रतिष्ठा- कामम्’ इत्यादिविधिविहितेषु विवृद्धस्तोमकेषु ऋतुषु यत्र आगमेन संख्यापूरणं कार्यं तत्र अन्यत्र नेिबद्धानामृचम् अपक्षासामथ्यदेव आगमस्य अभ्युपगतत्वाच ; अतऽवह. ननस्य अपेक्षयैव यवसाधारण्यमुपपद्यते इति तदर्थं न