पृष्ठम्:वादनक्षत्रमाला.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाल । ३१३ द्वितीयोऽप्ययुक्तः, अवहननवक्यजन्यशाब्दबोधस्य त्रीहित्व प्रकारकत्वेऽपि द्वितीयाध्रतिनिर्दिष्टत्रीहिगुणतया विधीयमान- मवहननं भूतभाव्युपयोगरहितलौकिकत्रीहिविषयं भवतु न यांग्यांमत विधयमामयत् शाब्दबधानन्तरम् अपूर्वाय श्रीहीणां विषयत्ववगतिसंभवात् ; “यस्यभावको अनुगता अथैनम्रचदभ्युदेयाद्वा पुनराधयं तस्य प्रायश्चित्तः इत्यत्र हविरार्थाधिकरणन्यायेन अग्न्युभयत्वस्याविवक्षायाम् अग्न्यनुगममात्रस्य शाब्दबोधवेलायां निमित्तत्वावगतावपि निमित्ते विधीयमानमाधानं सहितयोरेवाग्न्योरुत्पादनक्षमम् , न तु एकैकस्याग्नेरिति विधेयसामथ्र्योत् उभयाग्न्यनुगमस्यैव निमित्तत्वपर्यवसानाङ्गीकारात् ; ‘तते पयसि दध्यानयति' इत्यत्र शाब्दबोधस्य पयस्त्वमत्रप्रकारकत्वेऽपि ईं सा वैश्वदे - यमक्ष ’ इति तदनन्तरवाक्ये तस्य पयस यागन्वयः विधान सत तत्सामथ्यात् शब्दबधानन्तरं तदपूवेसंब निधनः पयसो विषयत्ववगतिरिति अवश्यवक्तव्यत्वाच्च ; य- ज्ञादीनां शमादीनां च साधारण्यं न भृत्या, “तमत वेदनु- वचनन ब्राह्मण वंविदंषन्ति यज्ञन दानन तपसानाश केन' इति श्रुतौ- तमेतं विविदिषन्ति- इति “ तस्मादेवं वच्छन्त दन्त उपरतांस्ततक्षुः समाहित भूत्वा आत्मन्यः