पृष्ठम्:वादनक्षत्रमाला.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १४ पूर्वोत्तरमीमांसा- वात्मानं पश्येत्’ इति श्रुतौ च- एवंवित् पश्येत्- इति च प्रकृतविद्याविशेषसंबन्धबोधनात्; किं तु अपेक्षयैव ; अर्चिरा दिगतेरपि अपेक्षयैव सर्वसाधारण्ये सिद्धे ‘ये चेमेऽरण्ये इति वाक्यं । पवनवेद्यायम् अचिरादिगतिसद्भावे दृष्टान्ता- र्थम्-जीवगतागतविषया न ब्रह्मविद्या इति दिव्यस्थानप्राप्ति- लभवेन तस्या देवयानगत्यभावप्रसक्ता तत्सद्भाववेधाना र्थम् “ तद्य इत्थ विदुः’ इति वचने प्रवर्तनीये तत्र दृष्टान्ता- थं दीपकालंकारेण ब्रह्मविद्या अपि सहोपात्ताः; ‘पशुपाश विमोक्षाय’ इत्यत्र विमोक्षशब्दः श्रत्यैव सर्वविद्याससाधारणः , तस्य भावार्थप्रत्ययान्ततया मुक्ताविव करणार्थप्रत्ययान्त तया विद्यायामपि शक्तिसद्भावात् ; ‘शिरोव्रतं विधिवचैस्तु चीर्णम्’ इति वाक्यम् अथर्वशिरोवर्णितपाशुपतव्रतविषयमेव, सरपुराणादिषु तथा व्याख्यातत्वात् , उपब्रह्मणानुसारण मृत्यर्थस्य ग्राह्यत्वात् ; अध्यापकप्रसङ्गत: पुराणप्रसिद्धः बलवत्त्वात् ; तस्मात् नाप्रयोजकं मदनुमानम् ; त्वदनुमान च हेत्वसिद्धिः- इति । । अथ षष्ठा--- अपेक्षासामथ्र्य चोदककल्पनयैव अन्यत्र अन्यधर्मप्राप- कम् , न तु साक्षात् , इष्टपशुसमादेषु तथा दशनात् ;