पृष्ठम्:वादनक्षत्रमाला.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ पूवतरममांस ‘पशुपाशविमोक्षाय’ इत्यत्र विमोक्षशब्दो न श्रुत्या स र्वसाधारणः, तस्य मुक्तिवाचित्वात्; द्वारत्वेन विद्या नि- वरयते चेत् , प्रकरणाविरोधेन प्रकृता पाशुपतविचैव तथा ( निवेशयितुमुचिता; ‘ तेषामेवैताम्’ इति वाक्यं शिरसि अङ्गरधारणरुरूपमुण्डकाध्ययनङ्गभूतव्रतमाचष्ट ; न तु अथ र्वशिरसि उक्तं पाशुपतव्रतम् , तत्र आथर्वणिकानां शिरोव्र- तशब्दप्रसिद्धे: ; तस्मात् अप्रयोजकं त्वदनुमानम्; मद्धेतोः द्वितीय एवार्थःश्रुतिलिङ्गवाक्यविरोधाभावेन भरमङ्गल नस्य प्रकरणवेद्यवेशेषवशंकृतत्वोपपत्तेः-- इंते ।। अथ पञ्चमी अपेक्षासामध्ये तावत् प्रमाणं भवत्येव, तद्वशादेवकृत | विधानानाम् अन्यत धर्मग्रहणम् ; तदपेक्षामूलमेव च चोद- K = कवाक्यकल्पनम् ; प्रकृतिवशषव्यवस्थाथस्तु आष्टमेका वि शेषातिदेशविचार: ; निरपेक्षस्यापि अन्यदीयधर्मग्रहणे, स मस्यपे ऐांटेकधर्मग्रहण प्रसज्यत ; अवहननस्य यवसाधार ण्यमपे अपेक्षयैव, न अपूर्वीयत्वलक्षणया, लक्षणाहेत्वोः तेंवदुपन्यस्तय: अयुक्तत्वात् ; तथ हे आद्य हेतुस्तवत् अयुक्तः, साध्यतावच्छदकानुपस्थितवपे स्वगंज्योतिष्टोमय रेव ब्रह्मवहननय: शब्देन साध्यसाधनभावबध मंभवत् ;