पृष्ठम्:वादनक्षत्रमाला.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ३०९ प्रकरणनियन्त्रितं भस्मोद्भलनं प्रकृतिविकृतिभावादिकम- स्तरेण अपेक्षामात्रात् न परिप्लवं भवितुमर्हति ; न हि सा उपदेशtतेदेशप्रमणेषु अन्तर्भवति ; न च पाशुपतविद्या सन् कलविद्याप्रकृतिरिति वक्तुं शक्यम् , तस्य विद्याङ्गविद्यासह- कारिकर्मगतिचिन्तनादीनामनाम्नानात् ; कृत्स्नविधानेन हि प्रकृतेर्भवांते ; न चेह प्रमाणान्तरं वtांत ; तस्मात् अप्रय जक त्वदनुमानमिति- भस्मोद्भलनं न सकलब्रह्मविद्याङ्गम् , विद्याविशेषप्रकरणनियन्त्रितत्वात् , अतिथिप्राग्भोजनवत् इति ।। अथ तृतीया- यदुक्तम् अपेक्षा न उपदशतदेशप्रमाणेषु अन्तर्भवति, न चेह प्रमाणान्तरमस्तीति, तदयुक्तम् , अपेक्षायास्तु साम- यपयलचनामूलतय लिब्रेऽन्तर्भावात् ; तयेव खलु अव हननस्य यवादिसाधारण्यम् ; अन्यथा वद्युद्देशेन विहितस्य तस्य कुतो यवसाधरण्य स्यात् ; तथैव च विद्यवशषप्रकर णाम्नातानां यज्ञदानतपःप्रभृतीनां शमदमादीनमर्चिरादि गतेपदृणाम् अन्यष चैतादृशन सकलब्रह्मवेद्यासाधार ण्यम् । तस्मात् अपेक्षासामथ्र्यं तवत् इहैकं प्रमाणं भवत्येव । तथा– “ व्रतमेतत्पशुपतं पशुपाशविमोक्षाय’ इति श्रुति